Declension table of ?pūrvotpatti

Deva

MasculineSingularDualPlural
Nominativepūrvotpattiḥ pūrvotpattī pūrvotpattayaḥ
Vocativepūrvotpatte pūrvotpattī pūrvotpattayaḥ
Accusativepūrvotpattim pūrvotpattī pūrvotpattīn
Instrumentalpūrvotpattinā pūrvotpattibhyām pūrvotpattibhiḥ
Dativepūrvotpattaye pūrvotpattibhyām pūrvotpattibhyaḥ
Ablativepūrvotpatteḥ pūrvotpattibhyām pūrvotpattibhyaḥ
Genitivepūrvotpatteḥ pūrvotpattyoḥ pūrvotpattīnām
Locativepūrvotpattau pūrvotpattyoḥ pūrvotpattiṣu

Compound pūrvotpatti -

Adverb -pūrvotpatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria