Declension table of ?pūrvopasṛta

Deva

NeuterSingularDualPlural
Nominativepūrvopasṛtam pūrvopasṛte pūrvopasṛtāni
Vocativepūrvopasṛta pūrvopasṛte pūrvopasṛtāni
Accusativepūrvopasṛtam pūrvopasṛte pūrvopasṛtāni
Instrumentalpūrvopasṛtena pūrvopasṛtābhyām pūrvopasṛtaiḥ
Dativepūrvopasṛtāya pūrvopasṛtābhyām pūrvopasṛtebhyaḥ
Ablativepūrvopasṛtāt pūrvopasṛtābhyām pūrvopasṛtebhyaḥ
Genitivepūrvopasṛtasya pūrvopasṛtayoḥ pūrvopasṛtānām
Locativepūrvopasṛte pūrvopasṛtayoḥ pūrvopasṛteṣu

Compound pūrvopasṛta -

Adverb -pūrvopasṛtam -pūrvopasṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria