Declension table of ?pūrvoktaparāmarśakā

Deva

FeminineSingularDualPlural
Nominativepūrvoktaparāmarśakā pūrvoktaparāmarśake pūrvoktaparāmarśakāḥ
Vocativepūrvoktaparāmarśake pūrvoktaparāmarśake pūrvoktaparāmarśakāḥ
Accusativepūrvoktaparāmarśakām pūrvoktaparāmarśake pūrvoktaparāmarśakāḥ
Instrumentalpūrvoktaparāmarśakayā pūrvoktaparāmarśakābhyām pūrvoktaparāmarśakābhiḥ
Dativepūrvoktaparāmarśakāyai pūrvoktaparāmarśakābhyām pūrvoktaparāmarśakābhyaḥ
Ablativepūrvoktaparāmarśakāyāḥ pūrvoktaparāmarśakābhyām pūrvoktaparāmarśakābhyaḥ
Genitivepūrvoktaparāmarśakāyāḥ pūrvoktaparāmarśakayoḥ pūrvoktaparāmarśakānām
Locativepūrvoktaparāmarśakāyām pūrvoktaparāmarśakayoḥ pūrvoktaparāmarśakāsu

Adverb -pūrvoktaparāmarśakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria