Declension table of ?pūrvedyurāhṛta

Deva

NeuterSingularDualPlural
Nominativepūrvedyurāhṛtam pūrvedyurāhṛte pūrvedyurāhṛtāni
Vocativepūrvedyurāhṛta pūrvedyurāhṛte pūrvedyurāhṛtāni
Accusativepūrvedyurāhṛtam pūrvedyurāhṛte pūrvedyurāhṛtāni
Instrumentalpūrvedyurāhṛtena pūrvedyurāhṛtābhyām pūrvedyurāhṛtaiḥ
Dativepūrvedyurāhṛtāya pūrvedyurāhṛtābhyām pūrvedyurāhṛtebhyaḥ
Ablativepūrvedyurāhṛtāt pūrvedyurāhṛtābhyām pūrvedyurāhṛtebhyaḥ
Genitivepūrvedyurāhṛtasya pūrvedyurāhṛtayoḥ pūrvedyurāhṛtānām
Locativepūrvedyurāhṛte pūrvedyurāhṛtayoḥ pūrvedyurāhṛteṣu

Compound pūrvedyurāhṛta -

Adverb -pūrvedyurāhṛtam -pūrvedyurāhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria