Declension table of ?pūrvaśailasaṅghārāma

Deva

MasculineSingularDualPlural
Nominativepūrvaśailasaṅghārāmaḥ pūrvaśailasaṅghārāmau pūrvaśailasaṅghārāmāḥ
Vocativepūrvaśailasaṅghārāma pūrvaśailasaṅghārāmau pūrvaśailasaṅghārāmāḥ
Accusativepūrvaśailasaṅghārāmam pūrvaśailasaṅghārāmau pūrvaśailasaṅghārāmān
Instrumentalpūrvaśailasaṅghārāmeṇa pūrvaśailasaṅghārāmābhyām pūrvaśailasaṅghārāmaiḥ pūrvaśailasaṅghārāmebhiḥ
Dativepūrvaśailasaṅghārāmāya pūrvaśailasaṅghārāmābhyām pūrvaśailasaṅghārāmebhyaḥ
Ablativepūrvaśailasaṅghārāmāt pūrvaśailasaṅghārāmābhyām pūrvaśailasaṅghārāmebhyaḥ
Genitivepūrvaśailasaṅghārāmasya pūrvaśailasaṅghārāmayoḥ pūrvaśailasaṅghārāmāṇām
Locativepūrvaśailasaṅghārāme pūrvaśailasaṅghārāmayoḥ pūrvaśailasaṅghārāmeṣu

Compound pūrvaśailasaṅghārāma -

Adverb -pūrvaśailasaṅghārāmam -pūrvaśailasaṅghārāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria