Declension table of ?pūrvaśānti

Deva

FeminineSingularDualPlural
Nominativepūrvaśāntiḥ pūrvaśāntī pūrvaśāntayaḥ
Vocativepūrvaśānte pūrvaśāntī pūrvaśāntayaḥ
Accusativepūrvaśāntim pūrvaśāntī pūrvaśāntīḥ
Instrumentalpūrvaśāntyā pūrvaśāntibhyām pūrvaśāntibhiḥ
Dativepūrvaśāntyai pūrvaśāntaye pūrvaśāntibhyām pūrvaśāntibhyaḥ
Ablativepūrvaśāntyāḥ pūrvaśānteḥ pūrvaśāntibhyām pūrvaśāntibhyaḥ
Genitivepūrvaśāntyāḥ pūrvaśānteḥ pūrvaśāntyoḥ pūrvaśāntīnām
Locativepūrvaśāntyām pūrvaśāntau pūrvaśāntyoḥ pūrvaśāntiṣu

Compound pūrvaśānti -

Adverb -pūrvaśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria