Declension table of ?pūrvayakṣa

Deva

MasculineSingularDualPlural
Nominativepūrvayakṣaḥ pūrvayakṣau pūrvayakṣāḥ
Vocativepūrvayakṣa pūrvayakṣau pūrvayakṣāḥ
Accusativepūrvayakṣam pūrvayakṣau pūrvayakṣān
Instrumentalpūrvayakṣeṇa pūrvayakṣābhyām pūrvayakṣaiḥ pūrvayakṣebhiḥ
Dativepūrvayakṣāya pūrvayakṣābhyām pūrvayakṣebhyaḥ
Ablativepūrvayakṣāt pūrvayakṣābhyām pūrvayakṣebhyaḥ
Genitivepūrvayakṣasya pūrvayakṣayoḥ pūrvayakṣāṇām
Locativepūrvayakṣe pūrvayakṣayoḥ pūrvayakṣeṣu

Compound pūrvayakṣa -

Adverb -pūrvayakṣam -pūrvayakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria