Declension table of ?pūrvavihita

Deva

NeuterSingularDualPlural
Nominativepūrvavihitam pūrvavihite pūrvavihitāni
Vocativepūrvavihita pūrvavihite pūrvavihitāni
Accusativepūrvavihitam pūrvavihite pūrvavihitāni
Instrumentalpūrvavihitena pūrvavihitābhyām pūrvavihitaiḥ
Dativepūrvavihitāya pūrvavihitābhyām pūrvavihitebhyaḥ
Ablativepūrvavihitāt pūrvavihitābhyām pūrvavihitebhyaḥ
Genitivepūrvavihitasya pūrvavihitayoḥ pūrvavihitānām
Locativepūrvavihite pūrvavihitayoḥ pūrvavihiteṣu

Compound pūrvavihita -

Adverb -pūrvavihitam -pūrvavihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria