Declension table of ?pūrvavṛta

Deva

MasculineSingularDualPlural
Nominativepūrvavṛtaḥ pūrvavṛtau pūrvavṛtāḥ
Vocativepūrvavṛta pūrvavṛtau pūrvavṛtāḥ
Accusativepūrvavṛtam pūrvavṛtau pūrvavṛtān
Instrumentalpūrvavṛtena pūrvavṛtābhyām pūrvavṛtaiḥ pūrvavṛtebhiḥ
Dativepūrvavṛtāya pūrvavṛtābhyām pūrvavṛtebhyaḥ
Ablativepūrvavṛtāt pūrvavṛtābhyām pūrvavṛtebhyaḥ
Genitivepūrvavṛtasya pūrvavṛtayoḥ pūrvavṛtānām
Locativepūrvavṛte pūrvavṛtayoḥ pūrvavṛteṣu

Compound pūrvavṛta -

Adverb -pūrvavṛtam -pūrvavṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria