Declension table of ?pūrvasū

Deva

MasculineSingularDualPlural
Nominativepūrvasūḥ pūrvasuvau pūrvasuvaḥ
Vocativepūrvasūḥ pūrvasu pūrvasuvau pūrvasuvaḥ
Accusativepūrvasuvam pūrvasuvau pūrvasuvaḥ
Instrumentalpūrvasuvā pūrvasūbhyām pūrvasūbhiḥ
Dativepūrvasuvai pūrvasuve pūrvasūbhyām pūrvasūbhyaḥ
Ablativepūrvasuvāḥ pūrvasuvaḥ pūrvasūbhyām pūrvasūbhyaḥ
Genitivepūrvasuvāḥ pūrvasuvaḥ pūrvasuvoḥ pūrvasūnām pūrvasuvām
Locativepūrvasuvi pūrvasuvām pūrvasuvoḥ pūrvasūṣu

Compound pūrvasū -

Adverb -pūrvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria