Declension table of ?pūrvasiddhānta

Deva

MasculineSingularDualPlural
Nominativepūrvasiddhāntaḥ pūrvasiddhāntau pūrvasiddhāntāḥ
Vocativepūrvasiddhānta pūrvasiddhāntau pūrvasiddhāntāḥ
Accusativepūrvasiddhāntam pūrvasiddhāntau pūrvasiddhāntān
Instrumentalpūrvasiddhāntena pūrvasiddhāntābhyām pūrvasiddhāntaiḥ pūrvasiddhāntebhiḥ
Dativepūrvasiddhāntāya pūrvasiddhāntābhyām pūrvasiddhāntebhyaḥ
Ablativepūrvasiddhāntāt pūrvasiddhāntābhyām pūrvasiddhāntebhyaḥ
Genitivepūrvasiddhāntasya pūrvasiddhāntayoḥ pūrvasiddhāntānām
Locativepūrvasiddhānte pūrvasiddhāntayoḥ pūrvasiddhānteṣu

Compound pūrvasiddhānta -

Adverb -pūrvasiddhāntam -pūrvasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria