Declension table of ?pūrvasārasārāsvādinī

Deva

FeminineSingularDualPlural
Nominativepūrvasārasārāsvādinī pūrvasārasārāsvādinyau pūrvasārasārāsvādinyaḥ
Vocativepūrvasārasārāsvādini pūrvasārasārāsvādinyau pūrvasārasārāsvādinyaḥ
Accusativepūrvasārasārāsvādinīm pūrvasārasārāsvādinyau pūrvasārasārāsvādinīḥ
Instrumentalpūrvasārasārāsvādinyā pūrvasārasārāsvādinībhyām pūrvasārasārāsvādinībhiḥ
Dativepūrvasārasārāsvādinyai pūrvasārasārāsvādinībhyām pūrvasārasārāsvādinībhyaḥ
Ablativepūrvasārasārāsvādinyāḥ pūrvasārasārāsvādinībhyām pūrvasārasārāsvādinībhyaḥ
Genitivepūrvasārasārāsvādinyāḥ pūrvasārasārāsvādinyoḥ pūrvasārasārāsvādinīnām
Locativepūrvasārasārāsvādinyām pūrvasārasārāsvādinyoḥ pūrvasārasārāsvādinīṣu

Compound pūrvasārasārāsvādini - pūrvasārasārāsvādinī -

Adverb -pūrvasārasārāsvādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria