Declension table of ?pūrvasāhasa

Deva

NeuterSingularDualPlural
Nominativepūrvasāhasam pūrvasāhase pūrvasāhasāni
Vocativepūrvasāhasa pūrvasāhase pūrvasāhasāni
Accusativepūrvasāhasam pūrvasāhase pūrvasāhasāni
Instrumentalpūrvasāhasena pūrvasāhasābhyām pūrvasāhasaiḥ
Dativepūrvasāhasāya pūrvasāhasābhyām pūrvasāhasebhyaḥ
Ablativepūrvasāhasāt pūrvasāhasābhyām pūrvasāhasebhyaḥ
Genitivepūrvasāhasasya pūrvasāhasayoḥ pūrvasāhasānām
Locativepūrvasāhase pūrvasāhasayoḥ pūrvasāhaseṣu

Compound pūrvasāhasa -

Adverb -pūrvasāhasam -pūrvasāhasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria