Declension table of ?pūrvasañcita

Deva

NeuterSingularDualPlural
Nominativepūrvasañcitam pūrvasañcite pūrvasañcitāni
Vocativepūrvasañcita pūrvasañcite pūrvasañcitāni
Accusativepūrvasañcitam pūrvasañcite pūrvasañcitāni
Instrumentalpūrvasañcitena pūrvasañcitābhyām pūrvasañcitaiḥ
Dativepūrvasañcitāya pūrvasañcitābhyām pūrvasañcitebhyaḥ
Ablativepūrvasañcitāt pūrvasañcitābhyām pūrvasañcitebhyaḥ
Genitivepūrvasañcitasya pūrvasañcitayoḥ pūrvasañcitānām
Locativepūrvasañcite pūrvasañcitayoḥ pūrvasañciteṣu

Compound pūrvasañcita -

Adverb -pūrvasañcitam -pūrvasañcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria