Declension table of ?pūrvapūjitā

Deva

FeminineSingularDualPlural
Nominativepūrvapūjitā pūrvapūjite pūrvapūjitāḥ
Vocativepūrvapūjite pūrvapūjite pūrvapūjitāḥ
Accusativepūrvapūjitām pūrvapūjite pūrvapūjitāḥ
Instrumentalpūrvapūjitayā pūrvapūjitābhyām pūrvapūjitābhiḥ
Dativepūrvapūjitāyai pūrvapūjitābhyām pūrvapūjitābhyaḥ
Ablativepūrvapūjitāyāḥ pūrvapūjitābhyām pūrvapūjitābhyaḥ
Genitivepūrvapūjitāyāḥ pūrvapūjitayoḥ pūrvapūjitānām
Locativepūrvapūjitāyām pūrvapūjitayoḥ pūrvapūjitāsu

Adverb -pūrvapūjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria