Declension table of ?pūrvaprajñā

Deva

FeminineSingularDualPlural
Nominativepūrvaprajñā pūrvaprajñe pūrvaprajñāḥ
Vocativepūrvaprajñe pūrvaprajñe pūrvaprajñāḥ
Accusativepūrvaprajñām pūrvaprajñe pūrvaprajñāḥ
Instrumentalpūrvaprajñayā pūrvaprajñābhyām pūrvaprajñābhiḥ
Dativepūrvaprajñāyai pūrvaprajñābhyām pūrvaprajñābhyaḥ
Ablativepūrvaprajñāyāḥ pūrvaprajñābhyām pūrvaprajñābhyaḥ
Genitivepūrvaprajñāyāḥ pūrvaprajñayoḥ pūrvaprajñānām
Locativepūrvaprajñāyām pūrvaprajñayoḥ pūrvaprajñāsu

Adverb -pūrvaprajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria