Declension table of ?pūrvapaścāyata

Deva

MasculineSingularDualPlural
Nominativepūrvapaścāyataḥ pūrvapaścāyatau pūrvapaścāyatāḥ
Vocativepūrvapaścāyata pūrvapaścāyatau pūrvapaścāyatāḥ
Accusativepūrvapaścāyatam pūrvapaścāyatau pūrvapaścāyatān
Instrumentalpūrvapaścāyatena pūrvapaścāyatābhyām pūrvapaścāyataiḥ pūrvapaścāyatebhiḥ
Dativepūrvapaścāyatāya pūrvapaścāyatābhyām pūrvapaścāyatebhyaḥ
Ablativepūrvapaścāyatāt pūrvapaścāyatābhyām pūrvapaścāyatebhyaḥ
Genitivepūrvapaścāyatasya pūrvapaścāyatayoḥ pūrvapaścāyatānām
Locativepūrvapaścāyate pūrvapaścāyatayoḥ pūrvapaścāyateṣu

Compound pūrvapaścāyata -

Adverb -pūrvapaścāyatam -pūrvapaścāyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria