Declension table of pūrvaparvata

Deva

MasculineSingularDualPlural
Nominativepūrvaparvataḥ pūrvaparvatau pūrvaparvatāḥ
Vocativepūrvaparvata pūrvaparvatau pūrvaparvatāḥ
Accusativepūrvaparvatam pūrvaparvatau pūrvaparvatān
Instrumentalpūrvaparvatena pūrvaparvatābhyām pūrvaparvataiḥ pūrvaparvatebhiḥ
Dativepūrvaparvatāya pūrvaparvatābhyām pūrvaparvatebhyaḥ
Ablativepūrvaparvatāt pūrvaparvatābhyām pūrvaparvatebhyaḥ
Genitivepūrvaparvatasya pūrvaparvatayoḥ pūrvaparvatānām
Locativepūrvaparvate pūrvaparvatayoḥ pūrvaparvateṣu

Compound pūrvaparvata -

Adverb -pūrvaparvatam -pūrvaparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria