Declension table of ?pūrvaparigraha

Deva

NeuterSingularDualPlural
Nominativepūrvaparigraham pūrvaparigrahe pūrvaparigrahāṇi
Vocativepūrvaparigraha pūrvaparigrahe pūrvaparigrahāṇi
Accusativepūrvaparigraham pūrvaparigrahe pūrvaparigrahāṇi
Instrumentalpūrvaparigraheṇa pūrvaparigrahābhyām pūrvaparigrahaiḥ
Dativepūrvaparigrahāya pūrvaparigrahābhyām pūrvaparigrahebhyaḥ
Ablativepūrvaparigrahāt pūrvaparigrahābhyām pūrvaparigrahebhyaḥ
Genitivepūrvaparigrahasya pūrvaparigrahayoḥ pūrvaparigrahāṇām
Locativepūrvaparigrahe pūrvaparigrahayoḥ pūrvaparigraheṣu

Compound pūrvaparigraha -

Adverb -pūrvaparigraham -pūrvaparigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria