Declension table of ?pūrvapakṣapāda

Deva

MasculineSingularDualPlural
Nominativepūrvapakṣapādaḥ pūrvapakṣapādau pūrvapakṣapādāḥ
Vocativepūrvapakṣapāda pūrvapakṣapādau pūrvapakṣapādāḥ
Accusativepūrvapakṣapādam pūrvapakṣapādau pūrvapakṣapādān
Instrumentalpūrvapakṣapādena pūrvapakṣapādābhyām pūrvapakṣapādaiḥ pūrvapakṣapādebhiḥ
Dativepūrvapakṣapādāya pūrvapakṣapādābhyām pūrvapakṣapādebhyaḥ
Ablativepūrvapakṣapādāt pūrvapakṣapādābhyām pūrvapakṣapādebhyaḥ
Genitivepūrvapakṣapādasya pūrvapakṣapādayoḥ pūrvapakṣapādānām
Locativepūrvapakṣapāde pūrvapakṣapādayoḥ pūrvapakṣapādeṣu

Compound pūrvapakṣapāda -

Adverb -pūrvapakṣapādam -pūrvapakṣapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria