Declension table of ?pūrvapakṣalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativepūrvapakṣalakṣaṇam pūrvapakṣalakṣaṇe pūrvapakṣalakṣaṇāni
Vocativepūrvapakṣalakṣaṇa pūrvapakṣalakṣaṇe pūrvapakṣalakṣaṇāni
Accusativepūrvapakṣalakṣaṇam pūrvapakṣalakṣaṇe pūrvapakṣalakṣaṇāni
Instrumentalpūrvapakṣalakṣaṇena pūrvapakṣalakṣaṇābhyām pūrvapakṣalakṣaṇaiḥ
Dativepūrvapakṣalakṣaṇāya pūrvapakṣalakṣaṇābhyām pūrvapakṣalakṣaṇebhyaḥ
Ablativepūrvapakṣalakṣaṇāt pūrvapakṣalakṣaṇābhyām pūrvapakṣalakṣaṇebhyaḥ
Genitivepūrvapakṣalakṣaṇasya pūrvapakṣalakṣaṇayoḥ pūrvapakṣalakṣaṇānām
Locativepūrvapakṣalakṣaṇe pūrvapakṣalakṣaṇayoḥ pūrvapakṣalakṣaṇeṣu

Compound pūrvapakṣalakṣaṇa -

Adverb -pūrvapakṣalakṣaṇam -pūrvapakṣalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria