Declension table of ?pūrvapakṣagranthaprakāśa

Deva

MasculineSingularDualPlural
Nominativepūrvapakṣagranthaprakāśaḥ pūrvapakṣagranthaprakāśau pūrvapakṣagranthaprakāśāḥ
Vocativepūrvapakṣagranthaprakāśa pūrvapakṣagranthaprakāśau pūrvapakṣagranthaprakāśāḥ
Accusativepūrvapakṣagranthaprakāśam pūrvapakṣagranthaprakāśau pūrvapakṣagranthaprakāśān
Instrumentalpūrvapakṣagranthaprakāśena pūrvapakṣagranthaprakāśābhyām pūrvapakṣagranthaprakāśaiḥ pūrvapakṣagranthaprakāśebhiḥ
Dativepūrvapakṣagranthaprakāśāya pūrvapakṣagranthaprakāśābhyām pūrvapakṣagranthaprakāśebhyaḥ
Ablativepūrvapakṣagranthaprakāśāt pūrvapakṣagranthaprakāśābhyām pūrvapakṣagranthaprakāśebhyaḥ
Genitivepūrvapakṣagranthaprakāśasya pūrvapakṣagranthaprakāśayoḥ pūrvapakṣagranthaprakāśānām
Locativepūrvapakṣagranthaprakāśe pūrvapakṣagranthaprakāśayoḥ pūrvapakṣagranthaprakāśeṣu

Compound pūrvapakṣagranthaprakāśa -

Adverb -pūrvapakṣagranthaprakāśam -pūrvapakṣagranthaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria