Declension table of ?pūrvapakṣagranthaṭīkā

Deva

FeminineSingularDualPlural
Nominativepūrvapakṣagranthaṭīkā pūrvapakṣagranthaṭīke pūrvapakṣagranthaṭīkāḥ
Vocativepūrvapakṣagranthaṭīke pūrvapakṣagranthaṭīke pūrvapakṣagranthaṭīkāḥ
Accusativepūrvapakṣagranthaṭīkām pūrvapakṣagranthaṭīke pūrvapakṣagranthaṭīkāḥ
Instrumentalpūrvapakṣagranthaṭīkayā pūrvapakṣagranthaṭīkābhyām pūrvapakṣagranthaṭīkābhiḥ
Dativepūrvapakṣagranthaṭīkāyai pūrvapakṣagranthaṭīkābhyām pūrvapakṣagranthaṭīkābhyaḥ
Ablativepūrvapakṣagranthaṭīkāyāḥ pūrvapakṣagranthaṭīkābhyām pūrvapakṣagranthaṭīkābhyaḥ
Genitivepūrvapakṣagranthaṭīkāyāḥ pūrvapakṣagranthaṭīkayoḥ pūrvapakṣagranthaṭīkānām
Locativepūrvapakṣagranthaṭīkāyām pūrvapakṣagranthaṭīkayoḥ pūrvapakṣagranthaṭīkāsu

Adverb -pūrvapakṣagranthaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria