Declension table of ?pūrvapakṣāvalī

Deva

FeminineSingularDualPlural
Nominativepūrvapakṣāvalī pūrvapakṣāvalyau pūrvapakṣāvalyaḥ
Vocativepūrvapakṣāvali pūrvapakṣāvalyau pūrvapakṣāvalyaḥ
Accusativepūrvapakṣāvalīm pūrvapakṣāvalyau pūrvapakṣāvalīḥ
Instrumentalpūrvapakṣāvalyā pūrvapakṣāvalībhyām pūrvapakṣāvalībhiḥ
Dativepūrvapakṣāvalyai pūrvapakṣāvalībhyām pūrvapakṣāvalībhyaḥ
Ablativepūrvapakṣāvalyāḥ pūrvapakṣāvalībhyām pūrvapakṣāvalībhyaḥ
Genitivepūrvapakṣāvalyāḥ pūrvapakṣāvalyoḥ pūrvapakṣāvalīnām
Locativepūrvapakṣāvalyām pūrvapakṣāvalyoḥ pūrvapakṣāvalīṣu

Compound pūrvapakṣāvali - pūrvapakṣāvalī -

Adverb -pūrvapakṣāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria