Declension table of ?pūrvapadikā

Deva

FeminineSingularDualPlural
Nominativepūrvapadikā pūrvapadike pūrvapadikāḥ
Vocativepūrvapadike pūrvapadike pūrvapadikāḥ
Accusativepūrvapadikām pūrvapadike pūrvapadikāḥ
Instrumentalpūrvapadikayā pūrvapadikābhyām pūrvapadikābhiḥ
Dativepūrvapadikāyai pūrvapadikābhyām pūrvapadikābhyaḥ
Ablativepūrvapadikāyāḥ pūrvapadikābhyām pūrvapadikābhyaḥ
Genitivepūrvapadikāyāḥ pūrvapadikayoḥ pūrvapadikānām
Locativepūrvapadikāyām pūrvapadikayoḥ pūrvapadikāsu

Adverb -pūrvapadikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria