Declension table of ?pūrvapālin

Deva

MasculineSingularDualPlural
Nominativepūrvapālī pūrvapālinau pūrvapālinaḥ
Vocativepūrvapālin pūrvapālinau pūrvapālinaḥ
Accusativepūrvapālinam pūrvapālinau pūrvapālinaḥ
Instrumentalpūrvapālinā pūrvapālibhyām pūrvapālibhiḥ
Dativepūrvapāline pūrvapālibhyām pūrvapālibhyaḥ
Ablativepūrvapālinaḥ pūrvapālibhyām pūrvapālibhyaḥ
Genitivepūrvapālinaḥ pūrvapālinoḥ pūrvapālinām
Locativepūrvapālini pūrvapālinoḥ pūrvapāliṣu

Compound pūrvapāli -

Adverb -pūrvapāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria