Declension table of ?pūrvapāṭaliputrakā

Deva

FeminineSingularDualPlural
Nominativepūrvapāṭaliputrakā pūrvapāṭaliputrake pūrvapāṭaliputrakāḥ
Vocativepūrvapāṭaliputrake pūrvapāṭaliputrake pūrvapāṭaliputrakāḥ
Accusativepūrvapāṭaliputrakām pūrvapāṭaliputrake pūrvapāṭaliputrakāḥ
Instrumentalpūrvapāṭaliputrakayā pūrvapāṭaliputrakābhyām pūrvapāṭaliputrakābhiḥ
Dativepūrvapāṭaliputrakāyai pūrvapāṭaliputrakābhyām pūrvapāṭaliputrakābhyaḥ
Ablativepūrvapāṭaliputrakāyāḥ pūrvapāṭaliputrakābhyām pūrvapāṭaliputrakābhyaḥ
Genitivepūrvapāṭaliputrakāyāḥ pūrvapāṭaliputrakayoḥ pūrvapāṭaliputrakāṇām
Locativepūrvapāṭaliputrakāyām pūrvapāṭaliputrakayoḥ pūrvapāṭaliputrakāsu

Adverb -pūrvapāṭaliputrakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria