Declension table of ?pūrvapā

Deva

MasculineSingularDualPlural
Nominativepūrvapāḥ pūrvapau pūrvapāḥ
Vocativepūrvapāḥ pūrvapau pūrvapāḥ
Accusativepūrvapām pūrvapau pūrvapāḥ pūrvapaḥ
Instrumentalpūrvapā pūrvapābhyām pūrvapābhiḥ
Dativepūrvape pūrvapābhyām pūrvapābhyaḥ
Ablativepūrvapaḥ pūrvapābhyām pūrvapābhyaḥ
Genitivepūrvapaḥ pūrvapoḥ pūrvapām pūrvapaṇām
Locativepūrvapi pūrvapoḥ pūrvapāsu

Compound pūrvapā -

Adverb -pūrvapam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria