Declension table of ?pūrvamāgadhakā

Deva

FeminineSingularDualPlural
Nominativepūrvamāgadhakā pūrvamāgadhake pūrvamāgadhakāḥ
Vocativepūrvamāgadhake pūrvamāgadhake pūrvamāgadhakāḥ
Accusativepūrvamāgadhakām pūrvamāgadhake pūrvamāgadhakāḥ
Instrumentalpūrvamāgadhakayā pūrvamāgadhakābhyām pūrvamāgadhakābhiḥ
Dativepūrvamāgadhakāyai pūrvamāgadhakābhyām pūrvamāgadhakābhyaḥ
Ablativepūrvamāgadhakāyāḥ pūrvamāgadhakābhyām pūrvamāgadhakābhyaḥ
Genitivepūrvamāgadhakāyāḥ pūrvamāgadhakayoḥ pūrvamāgadhakānām
Locativepūrvamāgadhakāyām pūrvamāgadhakayoḥ pūrvamāgadhakāsu

Adverb -pūrvamāgadhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria