Declension table of ?pūrvalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativepūrvalakṣaṇam pūrvalakṣaṇe pūrvalakṣaṇāni
Vocativepūrvalakṣaṇa pūrvalakṣaṇe pūrvalakṣaṇāni
Accusativepūrvalakṣaṇam pūrvalakṣaṇe pūrvalakṣaṇāni
Instrumentalpūrvalakṣaṇena pūrvalakṣaṇābhyām pūrvalakṣaṇaiḥ
Dativepūrvalakṣaṇāya pūrvalakṣaṇābhyām pūrvalakṣaṇebhyaḥ
Ablativepūrvalakṣaṇāt pūrvalakṣaṇābhyām pūrvalakṣaṇebhyaḥ
Genitivepūrvalakṣaṇasya pūrvalakṣaṇayoḥ pūrvalakṣaṇānām
Locativepūrvalakṣaṇe pūrvalakṣaṇayoḥ pūrvalakṣaṇeṣu

Compound pūrvalakṣaṇa -

Adverb -pūrvalakṣaṇam -pūrvalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria