Declension table of ?pūrvakarmakṛtavādin

Deva

MasculineSingularDualPlural
Nominativepūrvakarmakṛtavādī pūrvakarmakṛtavādinau pūrvakarmakṛtavādinaḥ
Vocativepūrvakarmakṛtavādin pūrvakarmakṛtavādinau pūrvakarmakṛtavādinaḥ
Accusativepūrvakarmakṛtavādinam pūrvakarmakṛtavādinau pūrvakarmakṛtavādinaḥ
Instrumentalpūrvakarmakṛtavādinā pūrvakarmakṛtavādibhyām pūrvakarmakṛtavādibhiḥ
Dativepūrvakarmakṛtavādine pūrvakarmakṛtavādibhyām pūrvakarmakṛtavādibhyaḥ
Ablativepūrvakarmakṛtavādinaḥ pūrvakarmakṛtavādibhyām pūrvakarmakṛtavādibhyaḥ
Genitivepūrvakarmakṛtavādinaḥ pūrvakarmakṛtavādinoḥ pūrvakarmakṛtavādinām
Locativepūrvakarmakṛtavādini pūrvakarmakṛtavādinoḥ pūrvakarmakṛtavādiṣu

Compound pūrvakarmakṛtavādi -

Adverb -pūrvakarmakṛtavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria