Declension table of ?pūrvakāmakṛtvanā

Deva

FeminineSingularDualPlural
Nominativepūrvakāmakṛtvanā pūrvakāmakṛtvane pūrvakāmakṛtvanāḥ
Vocativepūrvakāmakṛtvane pūrvakāmakṛtvane pūrvakāmakṛtvanāḥ
Accusativepūrvakāmakṛtvanām pūrvakāmakṛtvane pūrvakāmakṛtvanāḥ
Instrumentalpūrvakāmakṛtvanayā pūrvakāmakṛtvanābhyām pūrvakāmakṛtvanābhiḥ
Dativepūrvakāmakṛtvanāyai pūrvakāmakṛtvanābhyām pūrvakāmakṛtvanābhyaḥ
Ablativepūrvakāmakṛtvanāyāḥ pūrvakāmakṛtvanābhyām pūrvakāmakṛtvanābhyaḥ
Genitivepūrvakāmakṛtvanāyāḥ pūrvakāmakṛtvanayoḥ pūrvakāmakṛtvanānām
Locativepūrvakāmakṛtvanāyām pūrvakāmakṛtvanayoḥ pūrvakāmakṛtvanāsu

Adverb -pūrvakāmakṛtvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria