Declension table of ?pūrvakṛṣṇīya

Deva

NeuterSingularDualPlural
Nominativepūrvakṛṣṇīyam pūrvakṛṣṇīye pūrvakṛṣṇīyāni
Vocativepūrvakṛṣṇīya pūrvakṛṣṇīye pūrvakṛṣṇīyāni
Accusativepūrvakṛṣṇīyam pūrvakṛṣṇīye pūrvakṛṣṇīyāni
Instrumentalpūrvakṛṣṇīyena pūrvakṛṣṇīyābhyām pūrvakṛṣṇīyaiḥ
Dativepūrvakṛṣṇīyāya pūrvakṛṣṇīyābhyām pūrvakṛṣṇīyebhyaḥ
Ablativepūrvakṛṣṇīyāt pūrvakṛṣṇīyābhyām pūrvakṛṣṇīyebhyaḥ
Genitivepūrvakṛṣṇīyasya pūrvakṛṣṇīyayoḥ pūrvakṛṣṇīyānām
Locativepūrvakṛṣṇīye pūrvakṛṣṇīyayoḥ pūrvakṛṣṇīyeṣu

Compound pūrvakṛṣṇīya -

Adverb -pūrvakṛṣṇīyam -pūrvakṛṣṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria