Declension table of ?pūrvagatā

Deva

FeminineSingularDualPlural
Nominativepūrvagatā pūrvagate pūrvagatāḥ
Vocativepūrvagate pūrvagate pūrvagatāḥ
Accusativepūrvagatām pūrvagate pūrvagatāḥ
Instrumentalpūrvagatayā pūrvagatābhyām pūrvagatābhiḥ
Dativepūrvagatāyai pūrvagatābhyām pūrvagatābhyaḥ
Ablativepūrvagatāyāḥ pūrvagatābhyām pūrvagatābhyaḥ
Genitivepūrvagatāyāḥ pūrvagatayoḥ pūrvagatānām
Locativepūrvagatāyām pūrvagatayoḥ pūrvagatāsu

Adverb -pūrvagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria