Declension table of ?pūrvagata

Deva

NeuterSingularDualPlural
Nominativepūrvagatam pūrvagate pūrvagatāni
Vocativepūrvagata pūrvagate pūrvagatāni
Accusativepūrvagatam pūrvagate pūrvagatāni
Instrumentalpūrvagatena pūrvagatābhyām pūrvagataiḥ
Dativepūrvagatāya pūrvagatābhyām pūrvagatebhyaḥ
Ablativepūrvagatāt pūrvagatābhyām pūrvagatebhyaḥ
Genitivepūrvagatasya pūrvagatayoḥ pūrvagatānām
Locativepūrvagate pūrvagatayoḥ pūrvagateṣu

Compound pūrvagata -

Adverb -pūrvagatam -pūrvagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria