Declension table of ?pūrvagata

Deva

MasculineSingularDualPlural
Nominativepūrvagataḥ pūrvagatau pūrvagatāḥ
Vocativepūrvagata pūrvagatau pūrvagatāḥ
Accusativepūrvagatam pūrvagatau pūrvagatān
Instrumentalpūrvagatena pūrvagatābhyām pūrvagataiḥ pūrvagatebhiḥ
Dativepūrvagatāya pūrvagatābhyām pūrvagatebhyaḥ
Ablativepūrvagatāt pūrvagatābhyām pūrvagatebhyaḥ
Genitivepūrvagatasya pūrvagatayoḥ pūrvagatānām
Locativepūrvagate pūrvagatayoḥ pūrvagateṣu

Compound pūrvagata -

Adverb -pūrvagatam -pūrvagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria