Declension table of ?pūrvagaṅgā

Deva

FeminineSingularDualPlural
Nominativepūrvagaṅgā pūrvagaṅge pūrvagaṅgāḥ
Vocativepūrvagaṅge pūrvagaṅge pūrvagaṅgāḥ
Accusativepūrvagaṅgām pūrvagaṅge pūrvagaṅgāḥ
Instrumentalpūrvagaṅgayā pūrvagaṅgābhyām pūrvagaṅgābhiḥ
Dativepūrvagaṅgāyai pūrvagaṅgābhyām pūrvagaṅgābhyaḥ
Ablativepūrvagaṅgāyāḥ pūrvagaṅgābhyām pūrvagaṅgābhyaḥ
Genitivepūrvagaṅgāyāḥ pūrvagaṅgayoḥ pūrvagaṅgāṇām
Locativepūrvagaṅgāyām pūrvagaṅgayoḥ pūrvagaṅgāsu

Adverb -pūrvagaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria