Declension table of ?pūrvadīkṣiṇī

Deva

FeminineSingularDualPlural
Nominativepūrvadīkṣiṇī pūrvadīkṣiṇyau pūrvadīkṣiṇyaḥ
Vocativepūrvadīkṣiṇi pūrvadīkṣiṇyau pūrvadīkṣiṇyaḥ
Accusativepūrvadīkṣiṇīm pūrvadīkṣiṇyau pūrvadīkṣiṇīḥ
Instrumentalpūrvadīkṣiṇyā pūrvadīkṣiṇībhyām pūrvadīkṣiṇībhiḥ
Dativepūrvadīkṣiṇyai pūrvadīkṣiṇībhyām pūrvadīkṣiṇībhyaḥ
Ablativepūrvadīkṣiṇyāḥ pūrvadīkṣiṇībhyām pūrvadīkṣiṇībhyaḥ
Genitivepūrvadīkṣiṇyāḥ pūrvadīkṣiṇyoḥ pūrvadīkṣiṇīnām
Locativepūrvadīkṣiṇyām pūrvadīkṣiṇyoḥ pūrvadīkṣiṇīṣu

Compound pūrvadīkṣiṇi - pūrvadīkṣiṇī -

Adverb -pūrvadīkṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria