Declension table of ?pūrvadṛṣṭi

Deva

FeminineSingularDualPlural
Nominativepūrvadṛṣṭiḥ pūrvadṛṣṭī pūrvadṛṣṭayaḥ
Vocativepūrvadṛṣṭe pūrvadṛṣṭī pūrvadṛṣṭayaḥ
Accusativepūrvadṛṣṭim pūrvadṛṣṭī pūrvadṛṣṭīḥ
Instrumentalpūrvadṛṣṭyā pūrvadṛṣṭibhyām pūrvadṛṣṭibhiḥ
Dativepūrvadṛṣṭyai pūrvadṛṣṭaye pūrvadṛṣṭibhyām pūrvadṛṣṭibhyaḥ
Ablativepūrvadṛṣṭyāḥ pūrvadṛṣṭeḥ pūrvadṛṣṭibhyām pūrvadṛṣṭibhyaḥ
Genitivepūrvadṛṣṭyāḥ pūrvadṛṣṭeḥ pūrvadṛṣṭyoḥ pūrvadṛṣṭīnām
Locativepūrvadṛṣṭyām pūrvadṛṣṭau pūrvadṛṣṭyoḥ pūrvadṛṣṭiṣu

Compound pūrvadṛṣṭi -

Adverb -pūrvadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria