Declension table of ?pūrvabhāvinī

Deva

FeminineSingularDualPlural
Nominativepūrvabhāvinī pūrvabhāvinyau pūrvabhāvinyaḥ
Vocativepūrvabhāvini pūrvabhāvinyau pūrvabhāvinyaḥ
Accusativepūrvabhāvinīm pūrvabhāvinyau pūrvabhāvinīḥ
Instrumentalpūrvabhāvinyā pūrvabhāvinībhyām pūrvabhāvinībhiḥ
Dativepūrvabhāvinyai pūrvabhāvinībhyām pūrvabhāvinībhyaḥ
Ablativepūrvabhāvinyāḥ pūrvabhāvinībhyām pūrvabhāvinībhyaḥ
Genitivepūrvabhāvinyāḥ pūrvabhāvinyoḥ pūrvabhāvinīnām
Locativepūrvabhāvinyām pūrvabhāvinyoḥ pūrvabhāvinīṣu

Compound pūrvabhāvini - pūrvabhāvinī -

Adverb -pūrvabhāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria