Declension table of ?pūrvabhāvin

Deva

MasculineSingularDualPlural
Nominativepūrvabhāvī pūrvabhāviṇau pūrvabhāviṇaḥ
Vocativepūrvabhāvin pūrvabhāviṇau pūrvabhāviṇaḥ
Accusativepūrvabhāviṇam pūrvabhāviṇau pūrvabhāviṇaḥ
Instrumentalpūrvabhāviṇā pūrvabhāvibhyām pūrvabhāvibhiḥ
Dativepūrvabhāviṇe pūrvabhāvibhyām pūrvabhāvibhyaḥ
Ablativepūrvabhāviṇaḥ pūrvabhāvibhyām pūrvabhāvibhyaḥ
Genitivepūrvabhāviṇaḥ pūrvabhāviṇoḥ pūrvabhāviṇām
Locativepūrvabhāviṇi pūrvabhāviṇoḥ pūrvabhāviṣu

Compound pūrvabhāvi -

Adverb -pūrvabhāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria