Declension table of ?pūrvabhāva

Deva

MasculineSingularDualPlural
Nominativepūrvabhāvaḥ pūrvabhāvau pūrvabhāvāḥ
Vocativepūrvabhāva pūrvabhāvau pūrvabhāvāḥ
Accusativepūrvabhāvam pūrvabhāvau pūrvabhāvān
Instrumentalpūrvabhāveṇa pūrvabhāvābhyām pūrvabhāvaiḥ pūrvabhāvebhiḥ
Dativepūrvabhāvāya pūrvabhāvābhyām pūrvabhāvebhyaḥ
Ablativepūrvabhāvāt pūrvabhāvābhyām pūrvabhāvebhyaḥ
Genitivepūrvabhāvasya pūrvabhāvayoḥ pūrvabhāvāṇām
Locativepūrvabhāve pūrvabhāvayoḥ pūrvabhāveṣu

Compound pūrvabhāva -

Adverb -pūrvabhāvam -pūrvabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria