Declension table of pūrvabhāga

Deva

MasculineSingularDualPlural
Nominativepūrvabhāgaḥ pūrvabhāgau pūrvabhāgāḥ
Vocativepūrvabhāga pūrvabhāgau pūrvabhāgāḥ
Accusativepūrvabhāgam pūrvabhāgau pūrvabhāgān
Instrumentalpūrvabhāgeṇa pūrvabhāgābhyām pūrvabhāgaiḥ pūrvabhāgebhiḥ
Dativepūrvabhāgāya pūrvabhāgābhyām pūrvabhāgebhyaḥ
Ablativepūrvabhāgāt pūrvabhāgābhyām pūrvabhāgebhyaḥ
Genitivepūrvabhāgasya pūrvabhāgayoḥ pūrvabhāgāṇām
Locativepūrvabhāge pūrvabhāgayoḥ pūrvabhāgeṣu

Compound pūrvabhāga -

Adverb -pūrvabhāgam -pūrvabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria