Declension table of ?pūrvabhādrapada

Deva

MasculineSingularDualPlural
Nominativepūrvabhādrapadaḥ pūrvabhādrapadau pūrvabhādrapadāḥ
Vocativepūrvabhādrapada pūrvabhādrapadau pūrvabhādrapadāḥ
Accusativepūrvabhādrapadam pūrvabhādrapadau pūrvabhādrapadān
Instrumentalpūrvabhādrapadena pūrvabhādrapadābhyām pūrvabhādrapadaiḥ pūrvabhādrapadebhiḥ
Dativepūrvabhādrapadāya pūrvabhādrapadābhyām pūrvabhādrapadebhyaḥ
Ablativepūrvabhādrapadāt pūrvabhādrapadābhyām pūrvabhādrapadebhyaḥ
Genitivepūrvabhādrapadasya pūrvabhādrapadayoḥ pūrvabhādrapadānām
Locativepūrvabhādrapade pūrvabhādrapadayoḥ pūrvabhādrapadeṣu

Compound pūrvabhādrapada -

Adverb -pūrvabhādrapadam -pūrvabhādrapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria