Declension table of ?pūrvabhāṣin

Deva

MasculineSingularDualPlural
Nominativepūrvabhāṣī pūrvabhāṣiṇau pūrvabhāṣiṇaḥ
Vocativepūrvabhāṣin pūrvabhāṣiṇau pūrvabhāṣiṇaḥ
Accusativepūrvabhāṣiṇam pūrvabhāṣiṇau pūrvabhāṣiṇaḥ
Instrumentalpūrvabhāṣiṇā pūrvabhāṣibhyām pūrvabhāṣibhiḥ
Dativepūrvabhāṣiṇe pūrvabhāṣibhyām pūrvabhāṣibhyaḥ
Ablativepūrvabhāṣiṇaḥ pūrvabhāṣibhyām pūrvabhāṣibhyaḥ
Genitivepūrvabhāṣiṇaḥ pūrvabhāṣiṇoḥ pūrvabhāṣiṇām
Locativepūrvabhāṣiṇi pūrvabhāṣiṇoḥ pūrvabhāṣiṣu

Compound pūrvabhāṣi -

Adverb -pūrvabhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria