Declension table of ?pūrvāvadhīritā

Deva

FeminineSingularDualPlural
Nominativepūrvāvadhīritā pūrvāvadhīrite pūrvāvadhīritāḥ
Vocativepūrvāvadhīrite pūrvāvadhīrite pūrvāvadhīritāḥ
Accusativepūrvāvadhīritām pūrvāvadhīrite pūrvāvadhīritāḥ
Instrumentalpūrvāvadhīritayā pūrvāvadhīritābhyām pūrvāvadhīritābhiḥ
Dativepūrvāvadhīritāyai pūrvāvadhīritābhyām pūrvāvadhīritābhyaḥ
Ablativepūrvāvadhīritāyāḥ pūrvāvadhīritābhyām pūrvāvadhīritābhyaḥ
Genitivepūrvāvadhīritāyāḥ pūrvāvadhīritayoḥ pūrvāvadhīritānām
Locativepūrvāvadhīritāyām pūrvāvadhīritayoḥ pūrvāvadhīritāsu

Adverb -pūrvāvadhīritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria