Declension table of ?pūrvārdhabhāga

Deva

MasculineSingularDualPlural
Nominativepūrvārdhabhāgaḥ pūrvārdhabhāgau pūrvārdhabhāgāḥ
Vocativepūrvārdhabhāga pūrvārdhabhāgau pūrvārdhabhāgāḥ
Accusativepūrvārdhabhāgam pūrvārdhabhāgau pūrvārdhabhāgān
Instrumentalpūrvārdhabhāgena pūrvārdhabhāgābhyām pūrvārdhabhāgaiḥ pūrvārdhabhāgebhiḥ
Dativepūrvārdhabhāgāya pūrvārdhabhāgābhyām pūrvārdhabhāgebhyaḥ
Ablativepūrvārdhabhāgāt pūrvārdhabhāgābhyām pūrvārdhabhāgebhyaḥ
Genitivepūrvārdhabhāgasya pūrvārdhabhāgayoḥ pūrvārdhabhāgānām
Locativepūrvārdhabhāge pūrvārdhabhāgayoḥ pūrvārdhabhāgeṣu

Compound pūrvārdhabhāga -

Adverb -pūrvārdhabhāgam -pūrvārdhabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria