Declension table of pūrvārdha

Deva

MasculineSingularDualPlural
Nominativepūrvārdhaḥ pūrvārdhau pūrvārdhāḥ
Vocativepūrvārdha pūrvārdhau pūrvārdhāḥ
Accusativepūrvārdham pūrvārdhau pūrvārdhān
Instrumentalpūrvārdhena pūrvārdhābhyām pūrvārdhaiḥ pūrvārdhebhiḥ
Dativepūrvārdhāya pūrvārdhābhyām pūrvārdhebhyaḥ
Ablativepūrvārdhāt pūrvārdhābhyām pūrvārdhebhyaḥ
Genitivepūrvārdhasya pūrvārdhayoḥ pūrvārdhānām
Locativepūrvārdhe pūrvārdhayoḥ pūrvārdheṣu

Compound pūrvārdha -

Adverb -pūrvārdham -pūrvārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria