Declension table of ?pūrvānubhūta

Deva

NeuterSingularDualPlural
Nominativepūrvānubhūtam pūrvānubhūte pūrvānubhūtāni
Vocativepūrvānubhūta pūrvānubhūte pūrvānubhūtāni
Accusativepūrvānubhūtam pūrvānubhūte pūrvānubhūtāni
Instrumentalpūrvānubhūtena pūrvānubhūtābhyām pūrvānubhūtaiḥ
Dativepūrvānubhūtāya pūrvānubhūtābhyām pūrvānubhūtebhyaḥ
Ablativepūrvānubhūtāt pūrvānubhūtābhyām pūrvānubhūtebhyaḥ
Genitivepūrvānubhūtasya pūrvānubhūtayoḥ pūrvānubhūtānām
Locativepūrvānubhūte pūrvānubhūtayoḥ pūrvānubhūteṣu

Compound pūrvānubhūta -

Adverb -pūrvānubhūtam -pūrvānubhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria