Declension table of ?pūrvānuṣṭhitā

Deva

FeminineSingularDualPlural
Nominativepūrvānuṣṭhitā pūrvānuṣṭhite pūrvānuṣṭhitāḥ
Vocativepūrvānuṣṭhite pūrvānuṣṭhite pūrvānuṣṭhitāḥ
Accusativepūrvānuṣṭhitām pūrvānuṣṭhite pūrvānuṣṭhitāḥ
Instrumentalpūrvānuṣṭhitayā pūrvānuṣṭhitābhyām pūrvānuṣṭhitābhiḥ
Dativepūrvānuṣṭhitāyai pūrvānuṣṭhitābhyām pūrvānuṣṭhitābhyaḥ
Ablativepūrvānuṣṭhitāyāḥ pūrvānuṣṭhitābhyām pūrvānuṣṭhitābhyaḥ
Genitivepūrvānuṣṭhitāyāḥ pūrvānuṣṭhitayoḥ pūrvānuṣṭhitānām
Locativepūrvānuṣṭhitāyām pūrvānuṣṭhitayoḥ pūrvānuṣṭhitāsu

Adverb -pūrvānuṣṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria